Antya-līlāChapter 19: The Inconceivable Behavior of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 19.4

prabhura atyanta priya paṇḍita-jagadānanda

yāhāra caritre prabhu pāyena ānanda

SYNONYMS

prabhura — of Śrī Caitanya Mahāprabhu; atyanta — very; priya — affectionate; paṇḍita-jagadānandaJagadānanda Paṇḍita; yāhāra caritrein whose activities; prabhuŚrī Caitanya Mahāprabhu; pāyena — gets; ānanda — great pleasure.

TRANSLATION

Jagadānanda Paṇḍita was a very dear devotee of Śrī Caitanya Mahāprabhu. The Lord derived great pleasure from his activities.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness