Antya-līlāChapter 2: The Chastisement of Junior Haridāsa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 2.102

'choṭa-haridāsa' nāma prabhura kīrtanīyā

tāhāre kahena ācārya ḍākiyā āniyā

SYNONYMS

choṭa-haridāsa nāmaa devotee named Choṭa Haridāsa; prabhura kīrtanīyāa chanter of songs for Śrī Caitanya Mahāprabhu; tāhāre — unto him; kahena — says; ācārya — the ācārya; ḍākiyā āniyā — calling him to his place.

TRANSLATION

A devotee named Choṭa Haridāsa used to sing for Śrī Caitanya Mahāprabhu. Bhagavān Ācārya called him to his home and spoke as follows.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness