Antya-līlāChapter 2: The Chastisement of Junior Haridāsa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 2.109

madhyāhne āsiyā prabhu bhojane vasilā

śālyanna dekhi' prabhu ācārye puchilā

SYNONYMS

madhyāhne — at noon; āsiyā — coming; prabhuŚrī Caitanya Mahāprabhu; bhojane vasilāsat down to eat; śāli-anna — the rice of fine quality; dekhi' — seeing; prabhuŚrī Caitanya Mahāprabhu; ācārye puchilā — inquired from Bhagavān Ācārya.

TRANSLATION

At noon, when Śrī Caitanya Mahāprabhu came to eat the offerings of Bhagavān Ācārya, He first appreciated the fine rice and therefore questioned him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness