Antya-līlāChapter 4: Sanātana Gosvāmī Visits the Lord at Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 4.108-110

advaita, nityānanda, śrīvāsa, vakreśvara

vāsudeva, murāri, rāghava, dāmodara

purī, bhāratī, svarūpa, paṇḍita-gadādhara

sārvabhauma, rāmānanda, jagadānanda, śańkara

kāśīśvara, govindādi yata bhakta-gaṇa

sabā-sane sanātanera karāilā milana

SYNONYMS

advaitaAdvaita Ācārya; nityānandaNityānanda Prabhu; śrīvāsaŚrīvāsa Ṭhākura; vakreśvaraVakreśvara Paṇḍita; vāsudevaVāsudeva Datta; murāriMurāri Gupta; rāghavaRāghava Paṇḍita; dāmodaraDāmodara Paṇḍita; purīParamānanda Purī; bhāratīBrahmānanda Bhāratī; svarūpaSvarūpa Dāmodara; paṇḍita-gadādharaGadādhara Paṇḍita; sārvabhaumaSārvabhauma Bhaṭṭācārya; rāmānandaRāmānanda Rāya; jagadānandaJagadānanda Paṇḍita; śańkaraŚańkara Paṇḍita; kāśīśvaraKāśīśvara; govindaGovinda; ādi — and others; yata bhakta-gaṇa — all the devotees; sabā-sane — with all of them; sanātanera — of Sanātana Gosvāmī; karāilā milanamade introduction.

TRANSLATION

Śrī Caitanya Mahāprabhu introduced Sanātana Gosvāmī to these and other selected devotees: Advaita Ācārya, Nityānanda Prabhu, Śrīvāsa Ṭhākura, Vakreśvara Paṇḍita, Vāsudeva Datta, Murāri Gupta, Rāghava Paṇḍita, Dāmodara Paṇḍita, Paramānanda Purī, Brahmānanda Bhāratī, Svarūpa Dāmodara, Gadādhara Paṇḍita, Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya, Jagadānanda Paṇḍita, Śańkara Paṇḍita, Kāśīśvara and Govinda.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness