Antya-līlāChapter 5: How Pradyumna Miśra Received Instructions from Rāmānanda Rāya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 5.33

āra dina miśra āila prabhu-vidyamāne

prabhu kahe, — 'kṛṣṇa-kathā śunilā rāya-sthāne'?

SYNONYMS

āra dina — the next day; miśraPradyumna Miśra; āila — came; prabhu-vidyamānein the presence of Śrī Caitanya Mahāprabhu; prabhu kaheŚrī Caitanya Mahāprabhu inquired; kṛṣṇa-kathā — talks about Kṛṣṇa; śunilā — have you heard; rāya-sthāne — from Śrī Rāmānanda Rāya.

TRANSLATION

The next day, when Pradyumna Miśra arrived in the presence of Śrī Caitanya Mahāprabhu, the Lord inquired, "Have you heard talks about Kṛṣṇa from Śrī Rāmānanda Rāya?"

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness