Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.1

kṛpā-guṇair yaḥ kugṛhāndha-kūpād

uddhṛtya bhańgyā raghunātha-dāsam

nyasya svarūpe vidadhe 'ntar-ańgaḿ

śrī-kṛṣṇa-caitanyam amuḿ prapadye

SYNONYMS

kṛpā-guṇaiḥ — by the ropes of causeless mercy; yaḥ — who; ku-gṛha — of contemptible family life; andha-kūpāt — from the blind well; uddhṛtya — having raised; bhańgyā — by a trick; raghunātha-dāsamRaghunātha dāsa Gosvāmī; nyasya — giving over; svarūpeto Svarūpa Dāmodara Gosvāmī; vidadhemade; antaḥ-ańgam — one of His personal associates; śrī-kṛṣṇa-caitanyam — unto Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; amum — unto Him; prapadyeI offer my obeisances.

TRANSLATION

With the ropes of His causeless mercy, Śrī Kṛṣṇa Caitanya Mahāprabhu employed a trick to deliver Raghunātha dāsa Gosvāmī from the blind well of contemptible family life. He made Raghunātha dāsa Gosvāmī one of His personal associates, placing him under the charge of Svarūpa Dāmodara Gosvāmī. I offer my obeisances unto Him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness