Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.171

tāhāńi vallabha-bhaṭṭa prabhura ājñā laila

paṇḍita-ṭhāñi pūrva-prārthita saba siddhi haila

SYNONYMS

tāhāńi — there; vallabha-bhaṭṭaVallabha Bhaṭṭa; prabhura ājñā — the permission of Śrī Caitanya Mahāprabhu; laila — took; paṇḍita-ṭhāñi — from Gadādhara Paṇḍita; pūrva-prārthitaas previously petitioned; saba siddhi haila — everything was perfectly executed.

TRANSLATION

There Vallabha Bhaṭṭa took permission from Lord Caitanya Mahāprabhu, and his desire to be initiated by Gadādhara Paṇḍita was thus fulfilled.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness