Antya-līlāChapter 9: The Deliverance of Gopīnātha Paṭṭanāyaka

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 9.127

śuniyā rājāra vinaya prabhura ānanda

hena-kāle āilā tathā rāya bhavānanda

SYNONYMS

śuniyā — hearing; rājāra — of the King; vinaya — submission; prabhura ānandaŚrī Caitanya Mahāprabhu became very happy; hena-kāle — at this time; āilā — arrived; tathā — there; rāya bhavānandaBhavānanda Rāya.

TRANSLATION

Having heard from Kāśī Miśra all these statements concerning the King's mentality, Śrī Caitanya Mahāprabhu was very happy. At that time, Bhavānanda Rāya arrived there.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness