Antya-līlāChapter 9: The Deliverance of Gopīnātha Paṭṭanāyaka

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 9.56

se kahe — "vāṇīnātha nirbhaye laya kṛṣṇa-nāma

'hare kṛṣṇa, hare kṛṣṇa' kahe aviśrāma

SYNONYMS

se kahehe replied; vāṇīnāthaVāṇīnātha; nirbhaye — without fear; laya kṛṣṇa-nāma — was chanting the Hare Kṛṣṇa mahā-mantra; hare kṛṣṇa, hare kṛṣṇaHare Kṛṣṇa, Hare Kṛṣṇa; kahe aviśrāma — was chanting incessantly.

TRANSLATION

The messenger replied, "He was fearlessly, incessantly chanting the mahā-mantra — Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness