Ādi-līlāChapter 10: The Trunk, Branches and Subbranches of the Caitanya Tree

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 10.118

rāmadāsa, mādhava, āra vāsudeva ghoṣa

prabhu-sańge rahe govinda pāiyā santoṣa

SYNONYMS

rāmadāsaRāmadāsa; mādhavaMādhava; āra — and; vāsudeva ghoṣaVāsudeva Ghoṣa; prabhu-sańgein the company of Lord Caitanya Mahāprabhu; rahe — remained; govindaGovinda; pāiyā — feeling; santoṣa — great satisfaction.

TRANSLATION

These three were Rāmadāsa, Mādhava Ghoṣa and Vāsudeva Ghoṣa. Govinda Ghoṣa, however, remained with Śrī Caitanya Mahāprabhu at Jagannātha Purī and thus felt great satisfaction.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness