Ādi-līlāChapter 10: The Trunk, Branches and Subbranches of the Caitanya Tree

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 10.119

bhāgavatācārya, cirañjīva śrī-raghunandana

mādhavācārya, kamalākānta, śrī-yadunandana

SYNONYMS

bhāgavatācāryaBhāgavata Ācārya; cirañjīvaCirañjīva; śrī-raghunandanaŚrī Raghunandana; mādhavācāryaMādhavācārya; kamalākāntaKamalākānta; śrī-yadunandanaŚrī Yadunandana.

TRANSLATION

Bhāgavata Ācārya, Cirañjīva, Śrī Raghunandana, Mādhavācārya, Kamalākānta and Śrī Yadunandana were all among the branches of the Caitanya tree.

PURPORT

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura writes in his Anubhāṣya, "Śrī Mādhavācārya was the husband of Lord Nityānanda's daughter, Gańgādevī. He took initiation from Puruṣottama, a branch of Nityānanda Prabhu. It is said that when Nityānanda Prabhu's daughter married Mādhavācārya, the Lord gave him the village named Pāńjinagara as a dowry. Mādhavācārya's temple is situated near the Jīrāṭ railway station on the eastern railway. According to the Gaura-gaṇoddeśa-dīpikā (169), Śrī Mādhavācārya was formerly the gopī named Mādhavī. Kamalākānta belonged to the branch of Śrī Advaita Prabhu. His full name was Kamalākānta Viśvāsa."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness