Ādi-līlāChapter 12: The Expansions of Advaita Ācārya and Gadādhara Paṇḍita

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 12.80

śākhā-śreṣṭha dhruvānanda, śrīdhara brahmacārī

bhāgavatācārya, haridāsa brahmacārī

SYNONYMS

śākhā-śreṣṭha — the chief branch; dhruvānandaDhruvānanda; śrīdhara brahmacārīŚrīdhara Brahmacārī; bhāgavatācāryaBhāgavata Ācārya; haridāsa brahmacārīHaridāsa Brahmacārī.

TRANSLATION

The chief branches of Śrī Gadādhara Paṇḍita were (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī and (4) Raghunātha Bhāgavata Ācārya.

PURPORT

Text 152 of the Gaura-gaṇoddeśa-dīpikā describes Śrī Dhruvānanda Brahmacārī as an incarnation of Lalitā, and texts 194 and 199 describe Śrīdhara Brahmacārī as the gopī known as Candralatikā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness