Ādi-līlāChapter 5: The Glories Of Lord Nityānanda Balarāma

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 5.205

jagāi mādhāi haite muñi se pāpiṣṭha

purīṣera kīṭa haite muñi se laghiṣṭha

SYNONYMS

jagāi mādhāi — the two brothers Jagāi and Mādhāi; haite — than; muñiI; se — that; pāpiṣṭhamore sinful; purīṣerain stool; kīṭa — the worms; haite — than; muñiI am; se — that; laghiṣṭha — lower.

TRANSLATION

I am more sinful than Jagāi and Mādhāi and even lower than the worms in the stool.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness