Antya-līlāChapter 20: The Śikṣāṣṭaka Prayers

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 20.110

pañcame — pradyumna-miśre prabhu kṛpā karilā

rāya-dvārā kṛṣṇa-kathā tāńre śunāilā

SYNONYMS

pañcamein the Fifth Chapter; pradyumna-miśre — unto Pradyumna Miśra; prabhuŚrī Caitanya Mahāprabhu; kṛpā karilā — showed mercy; rāya-dvārā — with the help of Rāmānanda Rāya; kṛṣṇa-kathā — topics of Kṛṣṇa; tāńre śunāilāmade him hear.

TRANSLATION

The Fifth Chapter tells how the Lord showed His favor to Pradyumna Miśra and made him hear topics of Kṛṣṇa from Rāmānanda Rāya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness