Antya-līlāChapter 20: The Śikṣāṣṭaka Prayers

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 20.127

tāra madhye prabhura pañcendriya-ākarṣaṇa

tāra madhye karilā rāse kṛṣṇa-anveṣaṇa

SYNONYMS

tāra madhye — within that; prabhura — of Śrī Caitanya Mahāprabhu; pañca-indriya-ākarṣaṇa — the attraction of the five senses; tāra madhye — within that chapter; karilā — did; rāsein the rāsa dance; kṛṣṇa-anveṣaṇa — searching for Kṛṣṇa.

TRANSLATION

Also in that chapter is a description of the attraction of Lord Caitanya's five senses to Kṛṣṇa and how He searched for Kṛṣṇa in the rāsa dance.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness