Madhya-līlāChapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 1.110

cāturmāsya tāńhā prabhu śrī-vaiṣṇavera sane

gońāila nṛtya-gīta-kṛṣṇa-sańkīrtane

SYNONYMS

cāturmāsya — observance of the four months of the rainy season; tāńhā — there; prabhu — the Lord; śrī-vaiṣṇavera sane — with the Śrī Vaiṣṇavas; gońāila — passed; nṛtya — dancing; gīta — singing; kṛṣṇa-sańkīrtanein chanting the holy name of Lord Kṛṣṇa.

TRANSLATION

Lord Śrī Caitanya Mahāprabhu passed the Cāturmāsya months with the Śrī Vaiṣṇavas, singing, chanting the holy name and dancing.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness