Madhya-līlāChapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 1.129

kāśī-miśre kṛpā, pradyumna miśrādi-milana

paramānanda-purī-govinda-kāśīśvarāgamana

SYNONYMS

kāśī-miśre kṛpā — His mercy to Kāśī Miśra; pradyumna miśra-ādi-milana — meeting with Pradyumna Miśra and others; paramānanda-purīParamānanda Purī; govindaGovinda; kāśīśvaraKāśīśvara; āgamana — coming.

TRANSLATION

After Rāmānanda Rāya's arrival, Śrī Caitanya Mahāprabhu bestowed His mercy upon Kāśī Miśra and met Pradyumna Miśra and other devotees. At that time three personalities — Paramānanda Purī, Govinda and Kāśīśvara — came to see Lord Caitanya at Jagannātha Purī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness