Madhya-līlāChapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 1.254

kṣetra-vāsī rāmānanda rāya prabhṛti

prabhu-sańge ei saba kaila nitya-sthiti

SYNONYMS

kṣetra-vāsī — residents of Jagannātha Purī; rāmānanda rāyaRāmānanda Rāya; prabhṛti — and others; prabhu-sańge — with the Lord; ei saba — all of them; kaila — did; nitya-sthiti — permanently living.

TRANSLATION

Śrīla Rāmānanda Rāya and other devotees who were residents of Jagannātha Purī also remained permanently with the Lord.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness