Madhya-līlāChapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 1.264

pradyumna miśrere prabhu rāmānanda-sthāne

kṛṣṇa-kathā śunāila kahi' tāńra guṇe

SYNONYMS

pradyumna miśrerePradyumna Miśra; prabhu — Lord Caitanya Mahāprabhu; rāmānanda-sthāne — at the place of Rāmānanda Rāya; kṛṣṇa-kathā — topics of Lord Śrī Kṛṣṇa; śunāila — caused to hear; kahi' — explaining; tāńra — of Rāmānanda Rāya; guṇe — the transcendental qualities.

TRANSLATION

After explaining the transcendental qualities of Rāmānanda Rāya, the Lord sent Pradyumna Miśra to his residence, and Pradyumna Miśra learned kṛṣṇa-kathā from him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness