Madhya-līlāChapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 1.31

tabe prabhu vraje pāṭhāila rūpa-sanātana

prabhu-ājñāya dui bhāi āilā vṛndāvana

SYNONYMS

tabe — after this; prabhu — Lord Śrī Caitanya Mahāprabhu; vrajeto Vṛndāvana-dhāma; pāṭhāila — sent; rūpa-sanātana — the two brothers Rūpa Gosvāmī and Sanātana Gosvāmī; prabhu-ājñāya — upon the order of Śrī Caitanya Mahāprabhu; dui bhāi — the two brothers; āilā — came; vṛndāvanato Vṛndāvana-dhāma.

TRANSLATION

Lord Śrī Caitanya Mahāprabhu then sent the two brothers Śrīla Rūpa Gosvāmī and Śrīla Sanātana Gosvāmī to Vraja. By His order, they went to Śrī Vṛndāvana-dhāma.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness