Madhya-līlāChapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 1.93

nityānanda prabhu mahāprabhu bhulāiyā

gańgā-tīre lañā āilā 'yamunā' baliyā

SYNONYMS

nityānanda prabhu — Lord Nityānanda Prabhu; mahāprabhuŚrī Caitanya Mahāprabhu; bhulāiyā — bewildering; gańgā-tīre — on the bank of the Ganges; lañā — taking; āilā — brought; yamunā — the river Yamunā; baliyā — informing.

TRANSLATION

First of all, Lord Nityānanda bewildered Śrī Caitanya Mahāprabhu by bringing Him along the banks of the Ganges, saying that it was the river Yamunā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness