Madhya-līlāChapter 10: The Lord's Return to Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 10.3

pūrve yabe mahāprabhu calilā dakṣiṇe

pratāparudra rājā tabe bolāila sārvabhaume

SYNONYMS

pūrve — formerly; yabe — when; mahāprabhuŚrī Caitanya Mahāprabhu; calilā — departed; dakṣiṇe — for His South Indian tour; pratāparudraPratāparudra; rājā — the King; tabe — at that time; bolāila — called for; sārvabhaumeSārvabhauma Bhaṭṭācārya.

TRANSLATION

When Śrī Caitanya Mahāprabhu departed for South India, King Pratāparudra called Sārvabhauma Bhaṭṭācārya to his palace.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness