Madhya-līlāChapter 10: The Lord's Return to Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 10.50

sārvabhauma kahe, — ei rāya bhavānanda

ińhāra prathama putra — rāya rāmānanda

SYNONYMS

sārvabhauma kaheSārvabhauma Bhaṭṭācārya continued to speak; ei — this person; rāya bhavānandaBhavānanda Rāya; ińhāra — his; prathama putra — first son; rāya rāmānandaRāmānanda Rāya.

TRANSLATION

Sārvabhauma Bhaṭṭācārya continued, "This is Bhavānanda Rāya, the father of Śrī Rāmānanda Rāya, who is his first son."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness