Madhya-līlāChapter 10: The Lord's Return to Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 10.61

tabe mahāprabhu tāńre ghare pāṭhāila

vāṇīnātha-paṭṭanāyake nikaṭe rākhila

SYNONYMS

tabe — thereafter; mahāprabhuŚrī Caitanya Mahāprabhu; tāńre — him (Bhavānanda Rāya); ghareto his home; pāṭhāila — sent back; vāṇīnātha-paṭṭanāyakeVāṇīnātha Paṭṭanāyaka; nikaṭe — near; rākhila — kept.

TRANSLATION

Śrī Caitanya Mahāprabhu then sent Bhavānanda Rāya back to his home, and He kept only Vāṇīnātha Paṭṭanāyaka in His personal service.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness