Madhya-līlāChapter 10: The Lord's Return to Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 10.62

bhaṭṭācārya saba loke vidāya karāila

tabe prabhu kālā-kṛṣṇadāse bolāila

SYNONYMS

bhaṭṭācāryaSārvabhauma Bhaṭṭācārya; saba loke — all persons; vidāya karāila — asked to leave; tabe — at that time; prabhuŚrī Caitanya Mahāprabhu; kālā-kṛṣṇadāseKālā Kṛṣṇadāsa; bolāila — called for.

TRANSLATION

Sārvabhauma Bhaṭṭācārya then asked all the people to leave. Afterward, Śrī Caitanya Mahāprabhu called for Kālā Kṛṣṇadāsa, who had accompanied the Lord during His South Indian tour.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness