Madhya-līlāChapter 10: The Lord's Return to Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 10.90

mukunda, narahari, raghunandana khaṇḍa haite

ācāryera ṭhāñi āilā nīlācala yāite

SYNONYMS

mukundaMukunda; narahariNarahari; raghunandanaRaghunandana; khaṇḍa haite — from the place known as Khaṇḍa; ācāryera ṭhāñito Advaita Ācārya; āilā — came; nīlācala yāiteto go to Nīlācala (Jagannātha Purī).

TRANSLATION

Mukunda, Narahari, Raghunandana and all the others came from Khaṇḍa to Advaita Ācārya's home to accompany Him to Jagannātha Purī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness