Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.124

gopīnāthācārya bhaṭṭācārya sārvabhauma

dūre rahi' dekhe prabhura vaiṣṇava-milana

SYNONYMS

gopīnātha-ācāryaGopīnātha Ācārya; bhaṭṭācārya sārvabhaumaSārvabhauma Bhaṭṭācārya; dūre rahi' — standing a little off; dekhe — see; prabhura — of Śrī Caitanya Mahāprabhu; vaiṣṇava-milana — meeting with the Vaiṣṇavas.

TRANSLATION

From a distant place, Gopīnātha Ācārya and Sārvabhauma Bhaṭṭācārya watched the meeting of all the Vaiṣṇavas with Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness