Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.185

mahāprabhu āilā tabe haridāsa-milane

haridāsa kare preme nāma-sańkīrtane

SYNONYMS

mahāprabhuŚrī Caitanya Mahāprabhu; āilā — came; tabe — thereafter; haridāsa-milaneto meet Ṭhākura Haridāsa; haridāsaṬhākura Haridāsa; kare — does; premein ecstatic love; nāma-sańkīrtane — chanting of the holy name.

TRANSLATION

After this, Śrī Caitanya Mahāprabhu went to meet Haridāsa Ṭhākura, and He saw him engaged in chanting the mahā-mantra with ecstatic love. Haridāsa chanted, "Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness