Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.203

tomā-sańge rahe yata sannyāsīra gaṇa

gopīnāthācārya tāńre kariyāche nimantraṇa

SYNONYMS

tomā-sańge — along with You; rahe — remain; yataas many as; sannyāsīra gaṇa — rank of sannyāsīs; gopīnātha-ācāryaGopīnātha Ācārya; tāńre — all of them; kariyāche — has done; nimantraṇa — invitation.

TRANSLATION

"Gopīnātha Ācārya has invited all the sannyāsīs who remain with You to come and take prasādam.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness