Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.204

ācārya āsiyāchena bhikṣāra prasādānna lañā

purī, bhāratī āchena tomāra apekṣā kariyā

SYNONYMS

ācāryaGopīnātha Ācārya; āsiyāchena — has come; bhikṣāra — for eating; prasāda-anna lañā — taking the remnants of all kinds of food; purīParamānanda Purī; bhāratīBrahmānanda Bhāratī; āchenaare; tomāra — for You; apekṣā kariyā — waiting.

TRANSLATION

"Gopīnātha Ācārya has already come, bringing sufficient remnants of food to distribute to all the sannyāsīs, and sannyāsīs like Paramānanda Purī and Brahmānanda Bhāratī are waiting for You.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness