Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.207

āpane vasilā saba sannyāsīre lañā

pariveśana kare ācārya haraṣita hañā

SYNONYMS

āpane — personally; vasilāsat down; saba — all; sannyāsīre lañā — taking with Him the sannyāsīs; pariveśana kare — distributes; ācāryaGopīnātha Ācārya; haraṣita hañā — with great pleasure.

TRANSLATION

Then Śrī Caitanya Mahāprabhu personally sat down to accept lunch with the other sannyāsīs, and Gopīnātha Ācārya began to distribute the prasādam with great pleasure.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness