Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.83

ācārya kahe, — ińhāra nāma advaita ācārya

mahāprabhura mānya-pātra, sarva-śirodhārya

SYNONYMS

ācārya kaheGopīnātha Ācārya said; ińhāra nāma — His name; advaita ācāryaAdvaita Ācārya; mahāprabhura — of Śrī Caitanya Mahāprabhu; mānya-pātra — honorable; sarva-śirodhārya — the topmost devotee.

TRANSLATION

Gopīnātha Ācārya replied, "His name is Advaita Ācārya. He is honored even by Śrī Caitanya Mahāprabhu, and He is therefore the topmost devotee.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness