Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.84

śrīvāsa-paṇḍita ińha, paṇḍita-vakreśvara

vidyānidhi-ācārya, ińha paṇḍita-gadādhara

SYNONYMS

śrīvāsa-paṇḍitaŚrīvāsa Paṇḍita; ińha — here; paṇḍita-vakreśvaraVakreśvara Paṇḍita; vidyānidhi-ācāryaVidyānidhi Ācārya; ińha — here; paṇḍita-gadādharaGadādhara Paṇḍita.

TRANSLATION

"Here are Śrīvāsa Paṇḍita, Vakreśvara Paṇḍita, Vidyānidhi Ācārya and Gadādhara Paṇḍita.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness