Madhya-līlāChapter 12: The Cleansing of the Guṇḍicā Temple

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 12.141

svarūpera ucca-gāna prabhure sadā bhāya

ānande uddaṇḍa nṛtya kare gaurarāya

SYNONYMS

svarūpera — of Svarūpa Dāmodara Gosvāmī; ucca-gāna — loud singing; prabhureto Śrī Caitanya Mahāprabhu; sadā bhāya — always very pleasing; ānandein jubilation; uddaṇḍa nṛtya — jumping high and dancing; kare — performs; gaurarāyaŚrī Caitanya Mahāprabhu.

TRANSLATION

Śrī Caitanya Mahāprabhu always liked the loud chanting of Svarūpa Dāmodara. Therefore when Svarūpa Dāmodara sang, Śrī Caitanya Mahāprabhu danced and jumped high in jubilation.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness