Madhya-līlāChapter 13: The Ecstatic Dancing of the Lord at Ratha-yātrā

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 13.161

ei saba artha prabhu svarūpera sane

rātri-dine ghare vasi' kare āsvādane

SYNONYMS

ei saba — all these; artha — meanings; prabhuŚrī Caitanya Mahāprabhu; svarūpera sane — with Svarūpa Dāmodara; rātri-dine — both day and night; ghare vasi' — sitting within His room; kare — does; āsvādane — taste.

TRANSLATION

Śrī Caitanya Mahāprabhu would sit in His room with Svarūpa Dāmodara and taste the topics of these verses day and night.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness