Madhya-līlāChapter 13: The Ecstatic Dancing of the Lord at Ratha-yātrā

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 13.7

advaita, nitāi ādi sańge bhakta-gaṇa

sukhe mahāprabhu dekhe īśvara-gamana

SYNONYMS

advaitaAdvaita Ācārya; nitāi — Lord Nityānanda Prabhu; ādi — headed by; sańge — with; bhakta-gaṇa — devotees; sukhein great happiness; mahāprabhuŚrī Caitanya Mahāprabhu; dekhe — sees; īśvara-gamana — how the Lord is starting.

TRANSLATION

Śrī Caitanya Mahāprabhu and His prominent devotees — Advaita Ācārya, Nityānanda Prabhu and others — were very happy to observe how Lord Jagannātha began the Ratha-yātrā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness