Madhya-līlāChapter 14: Performance of the Vṛndāvana Pastimes

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 14.237

nityānanda vinā prabhuke dhare kon jana

prabhura āveśa nā yāya, nā rahe kīrtana

SYNONYMS

nityānanda vinā — except for Nityānanda Prabhu; prabhukeŚrī Caitanya Mahāprabhu; dhare — can catch; kon jana — what person; prabhura — of Śrī Caitanya Mahāprabhu; āveśa — the ecstasy; yāya — does not go away; rahe — could not be continued; kīrtanakīrtana.

TRANSLATION

Only Nityānanda Prabhu could catch Śrī Caitanya Mahāprabhu, but the ecstatic mood of the Lord would not stop. At the same time, kīrtana could not be continued.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness