Madhya-līlāChapter 14: Performance of the Vṛndāvana Pastimes

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 14.83

mahāprabhu tāń dońhāra cāñcalya dekhiyā

gopīnāthācārye kichu kahena hāsiyā

SYNONYMS

mahāprabhuŚrī Caitanya Mahāprabhu; tāń dońhāra — of these two persons; cāñcalya — restlessness; dekhiyā — seeing; gopīnātha-ācārye — unto Gopīnātha Ācārya; kichu — something; kahena — says; hāsiyā — smiling.

TRANSLATION

When Śrī Caitanya Mahāprabhu saw the exuberance of Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya, He smiled and spoke to Gopīnātha Ācārya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness