Madhya-līlāChapter 16: The Lord's Attempt to Go to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 16.143

paṇḍite lañā yāite sārvabhaume ājñā dilā

bhaṭṭācārya kahe, — "uṭha, aiche prabhura līlā

SYNONYMS

paṇḍite lañā — taking the Paṇḍita; yāiteto go; sārvabhaume — unto Sārvabhauma Bhaṭṭācārya; ājñā dilā — gave an order; bhaṭṭācārya kaheSārvabhauma Bhaṭṭācārya said; uṭha — please get up; aiche — such; prabhura līlā — the way of the Lord's pastimes.

TRANSLATION

Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita, "Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness