Madhya-līlāChapter 16: The Lord's Attempt to Go to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 16.223

sannyāsa kari' prabhu yabe śāntipura āilā

tabe āsi' raghunātha prabhure mililā

SYNONYMS

sannyāsa kari' — after accepting the sannyāsa order; prabhu — the Lord; yabe — when; śāntipura āilā — went to Śāntipura; tabe — at that time; āsi' — coming; raghunāthaRaghunātha dāsa; prabhureŚrī Caitanya Mahāprabhu; mililā — met.

TRANSLATION

When Śrī Caitanya Mahāprabhu returned to Śāntipura after accepting the renounced order, Raghunātha dāsa met Him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness