Madhya-līlāChapter 16: The Lord's Attempt to Go to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 16.231

ebe yadi mahāprabhu 'śāntipura' āilā

śuniyā pitāre raghunātha nivedilā

SYNONYMS

ebe — now; yadi — when; mahāprabhuŚrī Caitanya Mahāprabhu; śāntipurato Śāntipura; āilā — came; śuniyā — hearing; pitāre — unto his father; raghunāthaRaghunātha dāsa; nivedilā — submitted.

TRANSLATION

When Raghunātha dāsa learned that Śrī Caitanya Mahāprabhu had arrived at Śāntipura, he submitted a request to his father.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness