Madhya-līlāChapter 16: The Lord's Attempt to Go to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 16.45

vāṇīnātha, kāśī-miśra prasāda ānila

svahaste sabāre prabhu prasāda khāoyāila

SYNONYMS

vāṇīnāthaVāṇīnātha; kāśī-miśraKāśī Miśra; prasāda ānila — brought all kinds of prasādam; sva-haste — with His own hand; sabāre — unto everyone; prabhuŚrī Caitanya Mahāprabhu; prasāda — the remnants of the food of Jagannātha; khāoyāila — fed.

TRANSLATION

Vāṇīnātha Rāya and Kāśī Miśra then brought a large quantity of prasādam, and Śrī Caitanya Mahāprabhu distributed it with His own hand and fed them all.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness