Madhya-līlāChapter 17: The Lord Travels to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 17.150

yamunā dekhiyā preme paḍe jhāńpa diyā

āste-vyaste bhaṭṭācārya uṭhāya dhariyā

SYNONYMS

yamunā — the river Yamunā; dekhiyā — seeing; premein ecstatic love; paḍe — falls down; jhāńpa diyā — jumping; āste-vyastein great haste; bhaṭṭācāryaBalabhadra Bhaṭṭācārya; uṭhāya — raises; dhariyā — catching.

TRANSLATION

As soon as Śrī Caitanya Mahāprabhu saw the river Yamunā, He threw Himself into it. Balabhadra Bhaṭṭācārya hastily caught the Lord and very carefully raised Him up again.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness