Madhya-līlāChapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 18.138

dekhi' kṛṣṇadāsa kāndi' phukāra karila

bhaṭṭācārya śīghra āsi' prabhure uṭhāila

SYNONYMS

dekhi' — seeing; kṛṣṇadāsaKṛṣṇadāsa; kāndi' — crying; phu-kāra karila — called loudly; bhaṭṭācāryaBalabhadra Bhaṭṭācārya; śīghra — hastily; āsi' — coming; prabhure uṭhāila — raised Śrī Caitanya Mahāprabhu.

TRANSLATION

When Kṛṣṇadāsa saw that Caitanya Mahāprabhu was drowning, he cried and shouted very loudly. Balabhadra Bhaṭṭācārya immediately came and pulled the Lord out.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness