Madhya-līlāChapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 18.211

pāṭhāna-vaiṣṇava bali' haila tāńra khyāti

sarvatra gāhiyā bule mahāprabhura kīrti

SYNONYMS

pāṭhāna-vaiṣṇava bali' — known as Pāṭhāna Vaiṣṇavas; haila — became; tāńra — their; khyāti — reputation; sarvatra — everywhere; gāhiyā bule — travel while chanting; mahāprabhura — of Śrī Caitanya Mahāprabhu; kīrti — glorious activities.

TRANSLATION

Later these very Pāṭhānas became celebrated as the Pāṭhāna Vaiṣṇavas. They toured all over the country and chanted the glorious activities of Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness