Madhya-līlāChapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 18.80

vṛndāvane āsi' prabhu vasiyā ekānta

nāma-sańkīrtana kare madhyāhna-paryanta

SYNONYMS

vṛndāvane āsi' — coming to Vṛndāvana; prabhuŚrī Caitanya Mahāprabhu; vasiyā — sitting; ekāntain a solitary place; nāma-sańkīrtana kare — performs chanting of the holy name; madhyāhna-paryanta — until noon.

TRANSLATION

Therefore Śrī Caitanya Mahāprabhu would go to Vṛndāvana and sit in a solitary place, where He would chant the holy name until noon.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness