Madhya-līlāChapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 18.89

prabhu-sańge madhyāhne akrūra tīrthe āilā

prabhura avaśiṣṭa-pātra-prasāda pāilā

SYNONYMS

prabhu-sańge — with the Lord; madhyāhnein the afternoon; akrūra tīrtheto Akrūra-tīrtha; āilā — came; prabhura — of Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra-prasāda — remnants of food; pāilā — got.

TRANSLATION

Kṛṣṇadāsa returned to Akrūra-tīrtha with the Lord, and remnants of the Lord's food were given to him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness