Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.110

brāhmaṇa-sakala karena prabhura nimantraṇa

vallabha-bhaṭṭa tāń-sabāre karena nivāraṇa

SYNONYMS

brāhmaṇa-sakala — all the brāhmaṇas of that village; karenamake; prabhura — of Śrī Caitanya Mahāprabhu; nimantraṇa — invitations; vallabha-bhaṭṭaVallabha Bhaṭṭācārya; tāń-sabāre — all of them; karena — does; nivāraṇa — forbidding.

TRANSLATION

All the brāhmaṇas of the village were eager to extend invitations to the Lord, but Vallabha Bhaṭṭācārya forbade them to do so.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness