Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.240

prabhu kahe, — tomāra kartavya, āmāra vacana

nikaṭe āsiyācha tumi, yāha vṛndāvana

SYNONYMS

prabhu kaheŚrī Caitanya Mahāprabhu replied; tomāra kartavya — your duty; āmāra vacana — My order; nikaṭe āsiyācha — have come near; tumi — you; yāhago; vṛndāvanato Vṛndāvana.

TRANSLATION

Śrī Caitanya Mahāprabhu replied, "Your duty is to carry out My order. You have come near Vṛndāvana. Now you should go there.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness