Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.68

bhaṭṭera vismaya haila, prabhura harṣa mana

bhaṭṭere kahilā prabhu tāńra vivaraṇa

SYNONYMS

bhaṭṭera — of Vallabha Bhaṭṭācārya; vismaya haila — there was surprise; prabhura — of Śrī Caitanya Mahāprabhu; harṣa — very happy; mana — the mind; bhaṭṭere kahilā — said to Vallabha Bhaṭṭācārya; prabhuŚrī Caitanya Mahāprabhu; tāńra vivaraṇa — description of Rūpa Gosvāmī.

TRANSLATION

Vallabha Bhaṭṭācārya was very much surprised at this. Śrī Caitanya Mahāprabhu, however, was very pleased, and He therefore spoke to him this description of Rūpa Gosvāmī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness